B 180-31 Kārtavīryavidhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 180/31
Title: Kārtavīryavidhāna
Dimensions: 20 x 9 cm x 21 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7532
Remarks:


Reel No. B 180-31 Inventory No. 25623

Title Kārttavīryavidhāna

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.0 x 9.0 cm

Folios 15

Lines per Folio 8

Foliation none

Scribe

Place of Deposit NAK

Accession No. 5/7532

Manuscript Features

Text up to the kārttavīryārjunastotra is available one hand and the text kāttavīryārjunaprayoga appears in another hand.

Excerpts

«Beginning: »

///vīryāya namaḥ ||

asya śrīkā(rttavīyyār)junamahāmantrasya dattātreyaṛṣiḥ anuṣtup chaṃdaḥ śrīkā(rttavīryyā)rjuno mahāviṣṇur ddevatā phroṃ bījaṃ mahāśaktiḥ śrīkārttavīryā[r]junamahāprasādasiddhyarthe jape viniyogaḥ || āṃ phroṃ chrīṃ aṃguṣṭhābhyāṃ namaḥ || aṃ aiṃ krauṃ śrīṃ || oṃ īṃ klīṃ bhūṃ tarjanībhyāṃ namaḥ | uṃ ūṃ āṃ hrīṃ madhyamābhyāṃ namaḥ || oṃ aiṃ krauṃ śrī[ṃ] anāmikābhyāṃ nama[ḥ] || oṃ phaṭ || kārttavīryārjunāya namaḥ || kaniṣthīkābhyā(!) nama[ḥ] || (exp. 3t1–5)

«End: »

⟨i⟩dīpavarttikāsodhanam āha ||

†tatāyatrā†saṃkhyā1008 || vā || 108 || sodhanāṇte varttīkā prajvālya tat ma[n]treṇa || vā | 14 || amuka nimittaka amuka kārya kuruṣva devatāyāḥ saṃbodhanan(!) gṛhītvā || dīpadānaṃ || uttiṣṭha devadeveśa mama śatruṃ vyapohati(!) || he prabho māṃ rakṣa rakṣa rakṣa re || (exp. 17L13–20)

«Sub-colophon: »

iti kārttavīryastotraṃ samāptaḥ(!) || || (exp. 12b4–5)

Microfilm Details

Reel No. B 180/31

Date of Filming 18-01-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 05-10-2009

Bibliography