B 180-31 Kārtavīryavidhāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 180/31
Title: Kārtavīryavidhāna
Dimensions: 20 x 9 cm x 21 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7532
Remarks:
Reel No. B 180-31 Inventory No. 25623
Title Kārttavīryavidhāna
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 20.0 x 9.0 cm
Folios 15
Lines per Folio 8
Foliation none
Scribe
Place of Deposit NAK
Accession No. 5/7532
Manuscript Features
Text up to the kārttavīryārjunastotra is available one hand and the text kāttavīryārjunaprayoga appears in another hand.
Excerpts
«Beginning: »
///vīryāya namaḥ ||
asya śrīkā(rttavīyyār)junamahāmantrasya dattātreyaṛṣiḥ anuṣtup chaṃdaḥ śrīkā(rttavīryyā)rjuno mahāviṣṇur ddevatā phroṃ bījaṃ mahāśaktiḥ śrīkārttavīryā[r]junamahāprasādasiddhyarthe jape viniyogaḥ || āṃ phroṃ chrīṃ aṃguṣṭhābhyāṃ namaḥ || aṃ aiṃ krauṃ śrīṃ || oṃ īṃ klīṃ bhūṃ tarjanībhyāṃ namaḥ | uṃ ūṃ āṃ hrīṃ madhyamābhyāṃ namaḥ || oṃ aiṃ krauṃ śrī[ṃ] anāmikābhyāṃ nama[ḥ] || oṃ phaṭ || kārttavīryārjunāya namaḥ || kaniṣthīkābhyā(!) nama[ḥ] || (exp. 3t1–5)
«End: »
⟨i⟩dīpavarttikāsodhanam āha ||
†tatāyatrā†saṃkhyā1008 || vā || 108 || sodhanāṇte varttīkā prajvālya tat ma[n]treṇa || vā | 14 || amuka nimittaka amuka kārya kuruṣva devatāyāḥ saṃbodhanan(!) gṛhītvā || dīpadānaṃ || uttiṣṭha devadeveśa mama śatruṃ vyapohati(!) || he prabho māṃ rakṣa rakṣa rakṣa re || (exp. 17L13–20)
«Sub-colophon: »
iti kārttavīryastotraṃ samāptaḥ(!) || || (exp. 12b4–5)
Microfilm Details
Reel No. B 180/31
Date of Filming 18-01-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 05-10-2009
Bibliography